Declension table of ?kaṣapaṭṭikā

Deva

FeminineSingularDualPlural
Nominativekaṣapaṭṭikā kaṣapaṭṭike kaṣapaṭṭikāḥ
Vocativekaṣapaṭṭike kaṣapaṭṭike kaṣapaṭṭikāḥ
Accusativekaṣapaṭṭikām kaṣapaṭṭike kaṣapaṭṭikāḥ
Instrumentalkaṣapaṭṭikayā kaṣapaṭṭikābhyām kaṣapaṭṭikābhiḥ
Dativekaṣapaṭṭikāyai kaṣapaṭṭikābhyām kaṣapaṭṭikābhyaḥ
Ablativekaṣapaṭṭikāyāḥ kaṣapaṭṭikābhyām kaṣapaṭṭikābhyaḥ
Genitivekaṣapaṭṭikāyāḥ kaṣapaṭṭikayoḥ kaṣapaṭṭikānām
Locativekaṣapaṭṭikāyām kaṣapaṭṭikayoḥ kaṣapaṭṭikāsu

Adverb -kaṣapaṭṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria