Declension table of ?kaṣāyīkṛtalocanā

Deva

FeminineSingularDualPlural
Nominativekaṣāyīkṛtalocanā kaṣāyīkṛtalocane kaṣāyīkṛtalocanāḥ
Vocativekaṣāyīkṛtalocane kaṣāyīkṛtalocane kaṣāyīkṛtalocanāḥ
Accusativekaṣāyīkṛtalocanām kaṣāyīkṛtalocane kaṣāyīkṛtalocanāḥ
Instrumentalkaṣāyīkṛtalocanayā kaṣāyīkṛtalocanābhyām kaṣāyīkṛtalocanābhiḥ
Dativekaṣāyīkṛtalocanāyai kaṣāyīkṛtalocanābhyām kaṣāyīkṛtalocanābhyaḥ
Ablativekaṣāyīkṛtalocanāyāḥ kaṣāyīkṛtalocanābhyām kaṣāyīkṛtalocanābhyaḥ
Genitivekaṣāyīkṛtalocanāyāḥ kaṣāyīkṛtalocanayoḥ kaṣāyīkṛtalocanānām
Locativekaṣāyīkṛtalocanāyām kaṣāyīkṛtalocanayoḥ kaṣāyīkṛtalocanāsu

Adverb -kaṣāyīkṛtalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria