Declension table of ?kaṣāyīkṛtalocana

Deva

NeuterSingularDualPlural
Nominativekaṣāyīkṛtalocanam kaṣāyīkṛtalocane kaṣāyīkṛtalocanāni
Vocativekaṣāyīkṛtalocana kaṣāyīkṛtalocane kaṣāyīkṛtalocanāni
Accusativekaṣāyīkṛtalocanam kaṣāyīkṛtalocane kaṣāyīkṛtalocanāni
Instrumentalkaṣāyīkṛtalocanena kaṣāyīkṛtalocanābhyām kaṣāyīkṛtalocanaiḥ
Dativekaṣāyīkṛtalocanāya kaṣāyīkṛtalocanābhyām kaṣāyīkṛtalocanebhyaḥ
Ablativekaṣāyīkṛtalocanāt kaṣāyīkṛtalocanābhyām kaṣāyīkṛtalocanebhyaḥ
Genitivekaṣāyīkṛtalocanasya kaṣāyīkṛtalocanayoḥ kaṣāyīkṛtalocanānām
Locativekaṣāyīkṛtalocane kaṣāyīkṛtalocanayoḥ kaṣāyīkṛtalocaneṣu

Compound kaṣāyīkṛtalocana -

Adverb -kaṣāyīkṛtalocanam -kaṣāyīkṛtalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria