Declension table of ?kaṣāyīkṛtā

Deva

FeminineSingularDualPlural
Nominativekaṣāyīkṛtā kaṣāyīkṛte kaṣāyīkṛtāḥ
Vocativekaṣāyīkṛte kaṣāyīkṛte kaṣāyīkṛtāḥ
Accusativekaṣāyīkṛtām kaṣāyīkṛte kaṣāyīkṛtāḥ
Instrumentalkaṣāyīkṛtayā kaṣāyīkṛtābhyām kaṣāyīkṛtābhiḥ
Dativekaṣāyīkṛtāyai kaṣāyīkṛtābhyām kaṣāyīkṛtābhyaḥ
Ablativekaṣāyīkṛtāyāḥ kaṣāyīkṛtābhyām kaṣāyīkṛtābhyaḥ
Genitivekaṣāyīkṛtāyāḥ kaṣāyīkṛtayoḥ kaṣāyīkṛtānām
Locativekaṣāyīkṛtāyām kaṣāyīkṛtayoḥ kaṣāyīkṛtāsu

Adverb -kaṣāyīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria