Declension table of ?kaṣāyīkṛta

Deva

NeuterSingularDualPlural
Nominativekaṣāyīkṛtam kaṣāyīkṛte kaṣāyīkṛtāni
Vocativekaṣāyīkṛta kaṣāyīkṛte kaṣāyīkṛtāni
Accusativekaṣāyīkṛtam kaṣāyīkṛte kaṣāyīkṛtāni
Instrumentalkaṣāyīkṛtena kaṣāyīkṛtābhyām kaṣāyīkṛtaiḥ
Dativekaṣāyīkṛtāya kaṣāyīkṛtābhyām kaṣāyīkṛtebhyaḥ
Ablativekaṣāyīkṛtāt kaṣāyīkṛtābhyām kaṣāyīkṛtebhyaḥ
Genitivekaṣāyīkṛtasya kaṣāyīkṛtayoḥ kaṣāyīkṛtānām
Locativekaṣāyīkṛte kaṣāyīkṛtayoḥ kaṣāyīkṛteṣu

Compound kaṣāyīkṛta -

Adverb -kaṣāyīkṛtam -kaṣāyīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria