Declension table of ?kaṣāyībhūta

Deva

NeuterSingularDualPlural
Nominativekaṣāyībhūtam kaṣāyībhūte kaṣāyībhūtāni
Vocativekaṣāyībhūta kaṣāyībhūte kaṣāyībhūtāni
Accusativekaṣāyībhūtam kaṣāyībhūte kaṣāyībhūtāni
Instrumentalkaṣāyībhūtena kaṣāyībhūtābhyām kaṣāyībhūtaiḥ
Dativekaṣāyībhūtāya kaṣāyībhūtābhyām kaṣāyībhūtebhyaḥ
Ablativekaṣāyībhūtāt kaṣāyībhūtābhyām kaṣāyībhūtebhyaḥ
Genitivekaṣāyībhūtasya kaṣāyībhūtayoḥ kaṣāyībhūtānām
Locativekaṣāyībhūte kaṣāyībhūtayoḥ kaṣāyībhūteṣu

Compound kaṣāyībhūta -

Adverb -kaṣāyībhūtam -kaṣāyībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria