Declension table of ?kaṣāyayāvanāla

Deva

MasculineSingularDualPlural
Nominativekaṣāyayāvanālaḥ kaṣāyayāvanālau kaṣāyayāvanālāḥ
Vocativekaṣāyayāvanāla kaṣāyayāvanālau kaṣāyayāvanālāḥ
Accusativekaṣāyayāvanālam kaṣāyayāvanālau kaṣāyayāvanālān
Instrumentalkaṣāyayāvanālena kaṣāyayāvanālābhyām kaṣāyayāvanālaiḥ kaṣāyayāvanālebhiḥ
Dativekaṣāyayāvanālāya kaṣāyayāvanālābhyām kaṣāyayāvanālebhyaḥ
Ablativekaṣāyayāvanālāt kaṣāyayāvanālābhyām kaṣāyayāvanālebhyaḥ
Genitivekaṣāyayāvanālasya kaṣāyayāvanālayoḥ kaṣāyayāvanālānām
Locativekaṣāyayāvanāle kaṣāyayāvanālayoḥ kaṣāyayāvanāleṣu

Compound kaṣāyayāvanāla -

Adverb -kaṣāyayāvanālam -kaṣāyayāvanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria