Declension table of ?kaṣāyavastra

Deva

NeuterSingularDualPlural
Nominativekaṣāyavastram kaṣāyavastre kaṣāyavastrāṇi
Vocativekaṣāyavastra kaṣāyavastre kaṣāyavastrāṇi
Accusativekaṣāyavastram kaṣāyavastre kaṣāyavastrāṇi
Instrumentalkaṣāyavastreṇa kaṣāyavastrābhyām kaṣāyavastraiḥ
Dativekaṣāyavastrāya kaṣāyavastrābhyām kaṣāyavastrebhyaḥ
Ablativekaṣāyavastrāt kaṣāyavastrābhyām kaṣāyavastrebhyaḥ
Genitivekaṣāyavastrasya kaṣāyavastrayoḥ kaṣāyavastrāṇām
Locativekaṣāyavastre kaṣāyavastrayoḥ kaṣāyavastreṣu

Compound kaṣāyavastra -

Adverb -kaṣāyavastram -kaṣāyavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria