Declension table of ?kaṣāyavaktratā

Deva

FeminineSingularDualPlural
Nominativekaṣāyavaktratā kaṣāyavaktrate kaṣāyavaktratāḥ
Vocativekaṣāyavaktrate kaṣāyavaktrate kaṣāyavaktratāḥ
Accusativekaṣāyavaktratām kaṣāyavaktrate kaṣāyavaktratāḥ
Instrumentalkaṣāyavaktratayā kaṣāyavaktratābhyām kaṣāyavaktratābhiḥ
Dativekaṣāyavaktratāyai kaṣāyavaktratābhyām kaṣāyavaktratābhyaḥ
Ablativekaṣāyavaktratāyāḥ kaṣāyavaktratābhyām kaṣāyavaktratābhyaḥ
Genitivekaṣāyavaktratāyāḥ kaṣāyavaktratayoḥ kaṣāyavaktratānām
Locativekaṣāyavaktratāyām kaṣāyavaktratayoḥ kaṣāyavaktratāsu

Adverb -kaṣāyavaktratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria