Declension table of ?kaṣāyapāṇa

Deva

MasculineSingularDualPlural
Nominativekaṣāyapāṇaḥ kaṣāyapāṇau kaṣāyapāṇāḥ
Vocativekaṣāyapāṇa kaṣāyapāṇau kaṣāyapāṇāḥ
Accusativekaṣāyapāṇam kaṣāyapāṇau kaṣāyapāṇān
Instrumentalkaṣāyapāṇena kaṣāyapāṇābhyām kaṣāyapāṇaiḥ kaṣāyapāṇebhiḥ
Dativekaṣāyapāṇāya kaṣāyapāṇābhyām kaṣāyapāṇebhyaḥ
Ablativekaṣāyapāṇāt kaṣāyapāṇābhyām kaṣāyapāṇebhyaḥ
Genitivekaṣāyapāṇasya kaṣāyapāṇayoḥ kaṣāyapāṇānām
Locativekaṣāyapāṇe kaṣāyapāṇayoḥ kaṣāyapāṇeṣu

Compound kaṣāyapāṇa -

Adverb -kaṣāyapāṇam -kaṣāyapāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria