Declension table of ?kaṣāyaka

Deva

MasculineSingularDualPlural
Nominativekaṣāyakaḥ kaṣāyakau kaṣāyakāḥ
Vocativekaṣāyaka kaṣāyakau kaṣāyakāḥ
Accusativekaṣāyakam kaṣāyakau kaṣāyakān
Instrumentalkaṣāyakeṇa kaṣāyakābhyām kaṣāyakaiḥ kaṣāyakebhiḥ
Dativekaṣāyakāya kaṣāyakābhyām kaṣāyakebhyaḥ
Ablativekaṣāyakāt kaṣāyakābhyām kaṣāyakebhyaḥ
Genitivekaṣāyakasya kaṣāyakayoḥ kaṣāyakāṇām
Locativekaṣāyake kaṣāyakayoḥ kaṣāyakeṣu

Compound kaṣāyaka -

Adverb -kaṣāyakam -kaṣāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria