Declension table of ?kaṣāyakṛt

Deva

MasculineSingularDualPlural
Nominativekaṣāyakṛt kaṣāyakṛtau kaṣāyakṛtaḥ
Vocativekaṣāyakṛt kaṣāyakṛtau kaṣāyakṛtaḥ
Accusativekaṣāyakṛtam kaṣāyakṛtau kaṣāyakṛtaḥ
Instrumentalkaṣāyakṛtā kaṣāyakṛdbhyām kaṣāyakṛdbhiḥ
Dativekaṣāyakṛte kaṣāyakṛdbhyām kaṣāyakṛdbhyaḥ
Ablativekaṣāyakṛtaḥ kaṣāyakṛdbhyām kaṣāyakṛdbhyaḥ
Genitivekaṣāyakṛtaḥ kaṣāyakṛtoḥ kaṣāyakṛtām
Locativekaṣāyakṛti kaṣāyakṛtoḥ kaṣāyakṛtsu

Compound kaṣāyakṛt -

Adverb -kaṣāyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria