Declension table of ?kaṣāyadaśana

Deva

MasculineSingularDualPlural
Nominativekaṣāyadaśanaḥ kaṣāyadaśanau kaṣāyadaśanāḥ
Vocativekaṣāyadaśana kaṣāyadaśanau kaṣāyadaśanāḥ
Accusativekaṣāyadaśanam kaṣāyadaśanau kaṣāyadaśanān
Instrumentalkaṣāyadaśanena kaṣāyadaśanābhyām kaṣāyadaśanaiḥ kaṣāyadaśanebhiḥ
Dativekaṣāyadaśanāya kaṣāyadaśanābhyām kaṣāyadaśanebhyaḥ
Ablativekaṣāyadaśanāt kaṣāyadaśanābhyām kaṣāyadaśanebhyaḥ
Genitivekaṣāyadaśanasya kaṣāyadaśanayoḥ kaṣāyadaśanānām
Locativekaṣāyadaśane kaṣāyadaśanayoḥ kaṣāyadaśaneṣu

Compound kaṣāyadaśana -

Adverb -kaṣāyadaśanam -kaṣāyadaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria