Declension table of ?kaṣāyānvita

Deva

NeuterSingularDualPlural
Nominativekaṣāyānvitam kaṣāyānvite kaṣāyānvitāni
Vocativekaṣāyānvita kaṣāyānvite kaṣāyānvitāni
Accusativekaṣāyānvitam kaṣāyānvite kaṣāyānvitāni
Instrumentalkaṣāyānvitena kaṣāyānvitābhyām kaṣāyānvitaiḥ
Dativekaṣāyānvitāya kaṣāyānvitābhyām kaṣāyānvitebhyaḥ
Ablativekaṣāyānvitāt kaṣāyānvitābhyām kaṣāyānvitebhyaḥ
Genitivekaṣāyānvitasya kaṣāyānvitayoḥ kaṣāyānvitānām
Locativekaṣāyānvite kaṣāyānvitayoḥ kaṣāyānviteṣu

Compound kaṣāyānvita -

Adverb -kaṣāyānvitam -kaṣāyānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria