Declension table of ?kaṣāku

Deva

MasculineSingularDualPlural
Nominativekaṣākuḥ kaṣākū kaṣākavaḥ
Vocativekaṣāko kaṣākū kaṣākavaḥ
Accusativekaṣākum kaṣākū kaṣākūn
Instrumentalkaṣākuṇā kaṣākubhyām kaṣākubhiḥ
Dativekaṣākave kaṣākubhyām kaṣākubhyaḥ
Ablativekaṣākoḥ kaṣākubhyām kaṣākubhyaḥ
Genitivekaṣākoḥ kaṣākvoḥ kaṣākūṇām
Locativekaṣākau kaṣākvoḥ kaṣākuṣu

Compound kaṣāku -

Adverb -kaṣāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria