Declension table of kaṣaṇa

Deva

NeuterSingularDualPlural
Nominativekaṣaṇam kaṣaṇe kaṣaṇāni
Vocativekaṣaṇa kaṣaṇe kaṣaṇāni
Accusativekaṣaṇam kaṣaṇe kaṣaṇāni
Instrumentalkaṣaṇena kaṣaṇābhyām kaṣaṇaiḥ
Dativekaṣaṇāya kaṣaṇābhyām kaṣaṇebhyaḥ
Ablativekaṣaṇāt kaṣaṇābhyām kaṣaṇebhyaḥ
Genitivekaṣaṇasya kaṣaṇayoḥ kaṣaṇānām
Locativekaṣaṇe kaṣaṇayoḥ kaṣaṇeṣu

Compound kaṣaṇa -

Adverb -kaṣaṇam -kaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria