Declension table of kaṣaṇa

Deva

MasculineSingularDualPlural
Nominativekaṣaṇaḥ kaṣaṇau kaṣaṇāḥ
Vocativekaṣaṇa kaṣaṇau kaṣaṇāḥ
Accusativekaṣaṇam kaṣaṇau kaṣaṇān
Instrumentalkaṣaṇena kaṣaṇābhyām kaṣaṇaiḥ kaṣaṇebhiḥ
Dativekaṣaṇāya kaṣaṇābhyām kaṣaṇebhyaḥ
Ablativekaṣaṇāt kaṣaṇābhyām kaṣaṇebhyaḥ
Genitivekaṣaṇasya kaṣaṇayoḥ kaṣaṇānām
Locativekaṣaṇe kaṣaṇayoḥ kaṣaṇeṣu

Compound kaṣaṇa -

Adverb -kaṣaṇam -kaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria