Declension table of ?kaṣṭi

Deva

FeminineSingularDualPlural
Nominativekaṣṭiḥ kaṣṭī kaṣṭayaḥ
Vocativekaṣṭe kaṣṭī kaṣṭayaḥ
Accusativekaṣṭim kaṣṭī kaṣṭīḥ
Instrumentalkaṣṭyā kaṣṭibhyām kaṣṭibhiḥ
Dativekaṣṭyai kaṣṭaye kaṣṭibhyām kaṣṭibhyaḥ
Ablativekaṣṭyāḥ kaṣṭeḥ kaṣṭibhyām kaṣṭibhyaḥ
Genitivekaṣṭyāḥ kaṣṭeḥ kaṣṭyoḥ kaṣṭīnām
Locativekaṣṭyām kaṣṭau kaṣṭyoḥ kaṣṭiṣu

Compound kaṣṭi -

Adverb -kaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria