Declension table of kaṣṭaśrita

Deva

NeuterSingularDualPlural
Nominativekaṣṭaśritam kaṣṭaśrite kaṣṭaśritāni
Vocativekaṣṭaśrita kaṣṭaśrite kaṣṭaśritāni
Accusativekaṣṭaśritam kaṣṭaśrite kaṣṭaśritāni
Instrumentalkaṣṭaśritena kaṣṭaśritābhyām kaṣṭaśritaiḥ
Dativekaṣṭaśritāya kaṣṭaśritābhyām kaṣṭaśritebhyaḥ
Ablativekaṣṭaśritāt kaṣṭaśritābhyām kaṣṭaśritebhyaḥ
Genitivekaṣṭaśritasya kaṣṭaśritayoḥ kaṣṭaśritānām
Locativekaṣṭaśrite kaṣṭaśritayoḥ kaṣṭaśriteṣu

Compound kaṣṭaśrita -

Adverb -kaṣṭaśritam -kaṣṭaśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria