Declension table of ?kaṣṭatā

Deva

FeminineSingularDualPlural
Nominativekaṣṭatā kaṣṭate kaṣṭatāḥ
Vocativekaṣṭate kaṣṭate kaṣṭatāḥ
Accusativekaṣṭatām kaṣṭate kaṣṭatāḥ
Instrumentalkaṣṭatayā kaṣṭatābhyām kaṣṭatābhiḥ
Dativekaṣṭatāyai kaṣṭatābhyām kaṣṭatābhyaḥ
Ablativekaṣṭatāyāḥ kaṣṭatābhyām kaṣṭatābhyaḥ
Genitivekaṣṭatāyāḥ kaṣṭatayoḥ kaṣṭatānām
Locativekaṣṭatāyām kaṣṭatayoḥ kaṣṭatāsu

Adverb -kaṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria