Declension table of ?kaṣṭasthāna

Deva

NeuterSingularDualPlural
Nominativekaṣṭasthānam kaṣṭasthāne kaṣṭasthānāni
Vocativekaṣṭasthāna kaṣṭasthāne kaṣṭasthānāni
Accusativekaṣṭasthānam kaṣṭasthāne kaṣṭasthānāni
Instrumentalkaṣṭasthānena kaṣṭasthānābhyām kaṣṭasthānaiḥ
Dativekaṣṭasthānāya kaṣṭasthānābhyām kaṣṭasthānebhyaḥ
Ablativekaṣṭasthānāt kaṣṭasthānābhyām kaṣṭasthānebhyaḥ
Genitivekaṣṭasthānasya kaṣṭasthānayoḥ kaṣṭasthānānām
Locativekaṣṭasthāne kaṣṭasthānayoḥ kaṣṭasthāneṣu

Compound kaṣṭasthāna -

Adverb -kaṣṭasthānam -kaṣṭasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria