Declension table of ?kaṣṭasādhyā

Deva

FeminineSingularDualPlural
Nominativekaṣṭasādhyā kaṣṭasādhye kaṣṭasādhyāḥ
Vocativekaṣṭasādhye kaṣṭasādhye kaṣṭasādhyāḥ
Accusativekaṣṭasādhyām kaṣṭasādhye kaṣṭasādhyāḥ
Instrumentalkaṣṭasādhyayā kaṣṭasādhyābhyām kaṣṭasādhyābhiḥ
Dativekaṣṭasādhyāyai kaṣṭasādhyābhyām kaṣṭasādhyābhyaḥ
Ablativekaṣṭasādhyāyāḥ kaṣṭasādhyābhyām kaṣṭasādhyābhyaḥ
Genitivekaṣṭasādhyāyāḥ kaṣṭasādhyayoḥ kaṣṭasādhyānām
Locativekaṣṭasādhyāyām kaṣṭasādhyayoḥ kaṣṭasādhyāsu

Adverb -kaṣṭasādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria