Declension table of ?kaṣṭasādhya

Deva

NeuterSingularDualPlural
Nominativekaṣṭasādhyam kaṣṭasādhye kaṣṭasādhyāni
Vocativekaṣṭasādhya kaṣṭasādhye kaṣṭasādhyāni
Accusativekaṣṭasādhyam kaṣṭasādhye kaṣṭasādhyāni
Instrumentalkaṣṭasādhyena kaṣṭasādhyābhyām kaṣṭasādhyaiḥ
Dativekaṣṭasādhyāya kaṣṭasādhyābhyām kaṣṭasādhyebhyaḥ
Ablativekaṣṭasādhyāt kaṣṭasādhyābhyām kaṣṭasādhyebhyaḥ
Genitivekaṣṭasādhyasya kaṣṭasādhyayoḥ kaṣṭasādhyānām
Locativekaṣṭasādhye kaṣṭasādhyayoḥ kaṣṭasādhyeṣu

Compound kaṣṭasādhya -

Adverb -kaṣṭasādhyam -kaṣṭasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria