Declension table of ?kaṣṭasādhya

Deva

MasculineSingularDualPlural
Nominativekaṣṭasādhyaḥ kaṣṭasādhyau kaṣṭasādhyāḥ
Vocativekaṣṭasādhya kaṣṭasādhyau kaṣṭasādhyāḥ
Accusativekaṣṭasādhyam kaṣṭasādhyau kaṣṭasādhyān
Instrumentalkaṣṭasādhyena kaṣṭasādhyābhyām kaṣṭasādhyaiḥ kaṣṭasādhyebhiḥ
Dativekaṣṭasādhyāya kaṣṭasādhyābhyām kaṣṭasādhyebhyaḥ
Ablativekaṣṭasādhyāt kaṣṭasādhyābhyām kaṣṭasādhyebhyaḥ
Genitivekaṣṭasādhyasya kaṣṭasādhyayoḥ kaṣṭasādhyānām
Locativekaṣṭasādhye kaṣṭasādhyayoḥ kaṣṭasādhyeṣu

Compound kaṣṭasādhya -

Adverb -kaṣṭasādhyam -kaṣṭasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria