Declension table of ?kaṣṭalabhya

Deva

MasculineSingularDualPlural
Nominativekaṣṭalabhyaḥ kaṣṭalabhyau kaṣṭalabhyāḥ
Vocativekaṣṭalabhya kaṣṭalabhyau kaṣṭalabhyāḥ
Accusativekaṣṭalabhyam kaṣṭalabhyau kaṣṭalabhyān
Instrumentalkaṣṭalabhyena kaṣṭalabhyābhyām kaṣṭalabhyaiḥ kaṣṭalabhyebhiḥ
Dativekaṣṭalabhyāya kaṣṭalabhyābhyām kaṣṭalabhyebhyaḥ
Ablativekaṣṭalabhyāt kaṣṭalabhyābhyām kaṣṭalabhyebhyaḥ
Genitivekaṣṭalabhyasya kaṣṭalabhyayoḥ kaṣṭalabhyānām
Locativekaṣṭalabhye kaṣṭalabhyayoḥ kaṣṭalabhyeṣu

Compound kaṣṭalabhya -

Adverb -kaṣṭalabhyam -kaṣṭalabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria