Declension table of ?kaṣṭakara

Deva

NeuterSingularDualPlural
Nominativekaṣṭakaram kaṣṭakare kaṣṭakarāṇi
Vocativekaṣṭakara kaṣṭakare kaṣṭakarāṇi
Accusativekaṣṭakaram kaṣṭakare kaṣṭakarāṇi
Instrumentalkaṣṭakareṇa kaṣṭakarābhyām kaṣṭakaraiḥ
Dativekaṣṭakarāya kaṣṭakarābhyām kaṣṭakarebhyaḥ
Ablativekaṣṭakarāt kaṣṭakarābhyām kaṣṭakarebhyaḥ
Genitivekaṣṭakarasya kaṣṭakarayoḥ kaṣṭakarāṇām
Locativekaṣṭakare kaṣṭakarayoḥ kaṣṭakareṣu

Compound kaṣṭakara -

Adverb -kaṣṭakaram -kaṣṭakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria