Declension table of ?kaṣṭabhāgineya

Deva

MasculineSingularDualPlural
Nominativekaṣṭabhāgineyaḥ kaṣṭabhāgineyau kaṣṭabhāgineyāḥ
Vocativekaṣṭabhāgineya kaṣṭabhāgineyau kaṣṭabhāgineyāḥ
Accusativekaṣṭabhāgineyam kaṣṭabhāgineyau kaṣṭabhāgineyān
Instrumentalkaṣṭabhāgineyena kaṣṭabhāgineyābhyām kaṣṭabhāgineyaiḥ kaṣṭabhāgineyebhiḥ
Dativekaṣṭabhāgineyāya kaṣṭabhāgineyābhyām kaṣṭabhāgineyebhyaḥ
Ablativekaṣṭabhāgineyāt kaṣṭabhāgineyābhyām kaṣṭabhāgineyebhyaḥ
Genitivekaṣṭabhāgineyasya kaṣṭabhāgineyayoḥ kaṣṭabhāgineyānām
Locativekaṣṭabhāgineye kaṣṭabhāgineyayoḥ kaṣṭabhāgineyeṣu

Compound kaṣṭabhāgineya -

Adverb -kaṣṭabhāgineyam -kaṣṭabhāgineyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria