Declension table of ?kaṣṭārthatva

Deva

NeuterSingularDualPlural
Nominativekaṣṭārthatvam kaṣṭārthatve kaṣṭārthatvāni
Vocativekaṣṭārthatva kaṣṭārthatve kaṣṭārthatvāni
Accusativekaṣṭārthatvam kaṣṭārthatve kaṣṭārthatvāni
Instrumentalkaṣṭārthatvena kaṣṭārthatvābhyām kaṣṭārthatvaiḥ
Dativekaṣṭārthatvāya kaṣṭārthatvābhyām kaṣṭārthatvebhyaḥ
Ablativekaṣṭārthatvāt kaṣṭārthatvābhyām kaṣṭārthatvebhyaḥ
Genitivekaṣṭārthatvasya kaṣṭārthatvayoḥ kaṣṭārthatvānām
Locativekaṣṭārthatve kaṣṭārthatvayoḥ kaṣṭārthatveṣu

Compound kaṣṭārthatva -

Adverb -kaṣṭārthatvam -kaṣṭārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria