Declension table of ?kaṣṭārtha

Deva

MasculineSingularDualPlural
Nominativekaṣṭārthaḥ kaṣṭārthau kaṣṭārthāḥ
Vocativekaṣṭārtha kaṣṭārthau kaṣṭārthāḥ
Accusativekaṣṭārtham kaṣṭārthau kaṣṭārthān
Instrumentalkaṣṭārthena kaṣṭārthābhyām kaṣṭārthaiḥ kaṣṭārthebhiḥ
Dativekaṣṭārthāya kaṣṭārthābhyām kaṣṭārthebhyaḥ
Ablativekaṣṭārthāt kaṣṭārthābhyām kaṣṭārthebhyaḥ
Genitivekaṣṭārthasya kaṣṭārthayoḥ kaṣṭārthānām
Locativekaṣṭārthe kaṣṭārthayoḥ kaṣṭārtheṣu

Compound kaṣṭārtha -

Adverb -kaṣṭārtham -kaṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria