Declension table of ?kaṣṭāgatā

Deva

FeminineSingularDualPlural
Nominativekaṣṭāgatā kaṣṭāgate kaṣṭāgatāḥ
Vocativekaṣṭāgate kaṣṭāgate kaṣṭāgatāḥ
Accusativekaṣṭāgatām kaṣṭāgate kaṣṭāgatāḥ
Instrumentalkaṣṭāgatayā kaṣṭāgatābhyām kaṣṭāgatābhiḥ
Dativekaṣṭāgatāyai kaṣṭāgatābhyām kaṣṭāgatābhyaḥ
Ablativekaṣṭāgatāyāḥ kaṣṭāgatābhyām kaṣṭāgatābhyaḥ
Genitivekaṣṭāgatāyāḥ kaṣṭāgatayoḥ kaṣṭāgatānām
Locativekaṣṭāgatāyām kaṣṭāgatayoḥ kaṣṭāgatāsu

Adverb -kaṣṭāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria