Declension table of ?kaṣṭāgata

Deva

MasculineSingularDualPlural
Nominativekaṣṭāgataḥ kaṣṭāgatau kaṣṭāgatāḥ
Vocativekaṣṭāgata kaṣṭāgatau kaṣṭāgatāḥ
Accusativekaṣṭāgatam kaṣṭāgatau kaṣṭāgatān
Instrumentalkaṣṭāgatena kaṣṭāgatābhyām kaṣṭāgataiḥ kaṣṭāgatebhiḥ
Dativekaṣṭāgatāya kaṣṭāgatābhyām kaṣṭāgatebhyaḥ
Ablativekaṣṭāgatāt kaṣṭāgatābhyām kaṣṭāgatebhyaḥ
Genitivekaṣṭāgatasya kaṣṭāgatayoḥ kaṣṭāgatānām
Locativekaṣṭāgate kaṣṭāgatayoḥ kaṣṭāgateṣu

Compound kaṣṭāgata -

Adverb -kaṣṭāgatam -kaṣṭāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria