Declension table of ?kaṣṭādhika

Deva

MasculineSingularDualPlural
Nominativekaṣṭādhikaḥ kaṣṭādhikau kaṣṭādhikāḥ
Vocativekaṣṭādhika kaṣṭādhikau kaṣṭādhikāḥ
Accusativekaṣṭādhikam kaṣṭādhikau kaṣṭādhikān
Instrumentalkaṣṭādhikena kaṣṭādhikābhyām kaṣṭādhikaiḥ kaṣṭādhikebhiḥ
Dativekaṣṭādhikāya kaṣṭādhikābhyām kaṣṭādhikebhyaḥ
Ablativekaṣṭādhikāt kaṣṭādhikābhyām kaṣṭādhikebhyaḥ
Genitivekaṣṭādhikasya kaṣṭādhikayoḥ kaṣṭādhikānām
Locativekaṣṭādhike kaṣṭādhikayoḥ kaṣṭādhikeṣu

Compound kaṣṭādhika -

Adverb -kaṣṭādhikam -kaṣṭādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria