Declension table of ?kaṇvopaniṣad

Deva

FeminineSingularDualPlural
Nominativekaṇvopaniṣat kaṇvopaniṣadau kaṇvopaniṣadaḥ
Vocativekaṇvopaniṣat kaṇvopaniṣadau kaṇvopaniṣadaḥ
Accusativekaṇvopaniṣadam kaṇvopaniṣadau kaṇvopaniṣadaḥ
Instrumentalkaṇvopaniṣadā kaṇvopaniṣadbhyām kaṇvopaniṣadbhiḥ
Dativekaṇvopaniṣade kaṇvopaniṣadbhyām kaṇvopaniṣadbhyaḥ
Ablativekaṇvopaniṣadaḥ kaṇvopaniṣadbhyām kaṇvopaniṣadbhyaḥ
Genitivekaṇvopaniṣadaḥ kaṇvopaniṣadoḥ kaṇvopaniṣadām
Locativekaṇvopaniṣadi kaṇvopaniṣadoḥ kaṇvopaniṣatsu

Compound kaṇvopaniṣat -

Adverb -kaṇvopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria