Declension table of ?kaṇvaveda

Deva

MasculineSingularDualPlural
Nominativekaṇvavedaḥ kaṇvavedau kaṇvavedāḥ
Vocativekaṇvaveda kaṇvavedau kaṇvavedāḥ
Accusativekaṇvavedam kaṇvavedau kaṇvavedān
Instrumentalkaṇvavedena kaṇvavedābhyām kaṇvavedaiḥ kaṇvavedebhiḥ
Dativekaṇvavedāya kaṇvavedābhyām kaṇvavedebhyaḥ
Ablativekaṇvavedāt kaṇvavedābhyām kaṇvavedebhyaḥ
Genitivekaṇvavedasya kaṇvavedayoḥ kaṇvavedānām
Locativekaṇvavede kaṇvavedayoḥ kaṇvavedeṣu

Compound kaṇvaveda -

Adverb -kaṇvavedam -kaṇvavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria