Declension table of ?kaṇvasūtra

Deva

NeuterSingularDualPlural
Nominativekaṇvasūtram kaṇvasūtre kaṇvasūtrāṇi
Vocativekaṇvasūtra kaṇvasūtre kaṇvasūtrāṇi
Accusativekaṇvasūtram kaṇvasūtre kaṇvasūtrāṇi
Instrumentalkaṇvasūtreṇa kaṇvasūtrābhyām kaṇvasūtraiḥ
Dativekaṇvasūtrāya kaṇvasūtrābhyām kaṇvasūtrebhyaḥ
Ablativekaṇvasūtrāt kaṇvasūtrābhyām kaṇvasūtrebhyaḥ
Genitivekaṇvasūtrasya kaṇvasūtrayoḥ kaṇvasūtrāṇām
Locativekaṇvasūtre kaṇvasūtrayoḥ kaṇvasūtreṣu

Compound kaṇvasūtra -

Adverb -kaṇvasūtram -kaṇvasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria