Declension table of ?kaṇvasakhi

Deva

MasculineSingularDualPlural
Nominativekaṇvasakhiḥ kaṇvasakhī kaṇvasakhayaḥ
Vocativekaṇvasakhe kaṇvasakhī kaṇvasakhayaḥ
Accusativekaṇvasakhim kaṇvasakhī kaṇvasakhīn
Instrumentalkaṇvasakhinā kaṇvasakhibhyām kaṇvasakhibhiḥ
Dativekaṇvasakhaye kaṇvasakhibhyām kaṇvasakhibhyaḥ
Ablativekaṇvasakheḥ kaṇvasakhibhyām kaṇvasakhibhyaḥ
Genitivekaṇvasakheḥ kaṇvasakhyoḥ kaṇvasakhīnām
Locativekaṇvasakhau kaṇvasakhyoḥ kaṇvasakhiṣu

Compound kaṇvasakhi -

Adverb -kaṇvasakhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria