Declension table of ?kaṇvahotṛ

Deva

NeuterSingularDualPlural
Nominativekaṇvahotṛ kaṇvahotṛṇī kaṇvahotṝṇi
Vocativekaṇvahotṛ kaṇvahotṛṇī kaṇvahotṝṇi
Accusativekaṇvahotṛ kaṇvahotṛṇī kaṇvahotṝṇi
Instrumentalkaṇvahotṛṇā kaṇvahotṛbhyām kaṇvahotṛbhiḥ
Dativekaṇvahotṛṇe kaṇvahotṛbhyām kaṇvahotṛbhyaḥ
Ablativekaṇvahotṛṇaḥ kaṇvahotṛbhyām kaṇvahotṛbhyaḥ
Genitivekaṇvahotṛṇaḥ kaṇvahotṛṇoḥ kaṇvahotṝṇām
Locativekaṇvahotṛṇi kaṇvahotṛṇoḥ kaṇvahotṛṣu

Compound kaṇvahotṛ -

Adverb -kaṇvahotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria