Declension table of ?kaṇiśa

Deva

MasculineSingularDualPlural
Nominativekaṇiśaḥ kaṇiśau kaṇiśāḥ
Vocativekaṇiśa kaṇiśau kaṇiśāḥ
Accusativekaṇiśam kaṇiśau kaṇiśān
Instrumentalkaṇiśena kaṇiśābhyām kaṇiśaiḥ kaṇiśebhiḥ
Dativekaṇiśāya kaṇiśābhyām kaṇiśebhyaḥ
Ablativekaṇiśāt kaṇiśābhyām kaṇiśebhyaḥ
Genitivekaṇiśasya kaṇiśayoḥ kaṇiśānām
Locativekaṇiśe kaṇiśayoḥ kaṇiśeṣu

Compound kaṇiśa -

Adverb -kaṇiśam -kaṇiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria