Declension table of ?kaṇita

Deva

NeuterSingularDualPlural
Nominativekaṇitam kaṇite kaṇitāni
Vocativekaṇita kaṇite kaṇitāni
Accusativekaṇitam kaṇite kaṇitāni
Instrumentalkaṇitena kaṇitābhyām kaṇitaiḥ
Dativekaṇitāya kaṇitābhyām kaṇitebhyaḥ
Ablativekaṇitāt kaṇitābhyām kaṇitebhyaḥ
Genitivekaṇitasya kaṇitayoḥ kaṇitānām
Locativekaṇite kaṇitayoḥ kaṇiteṣu

Compound kaṇita -

Adverb -kaṇitam -kaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria