Declension table of ?kaṇīyasā

Deva

FeminineSingularDualPlural
Nominativekaṇīyasā kaṇīyase kaṇīyasāḥ
Vocativekaṇīyase kaṇīyase kaṇīyasāḥ
Accusativekaṇīyasām kaṇīyase kaṇīyasāḥ
Instrumentalkaṇīyasayā kaṇīyasābhyām kaṇīyasābhiḥ
Dativekaṇīyasāyai kaṇīyasābhyām kaṇīyasābhyaḥ
Ablativekaṇīyasāyāḥ kaṇīyasābhyām kaṇīyasābhyaḥ
Genitivekaṇīyasāyāḥ kaṇīyasayoḥ kaṇīyasānām
Locativekaṇīyasāyām kaṇīyasayoḥ kaṇīyasāsu

Adverb -kaṇīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria