Declension table of ?kaṇīci

Deva

FeminineSingularDualPlural
Nominativekaṇīciḥ kaṇīcī kaṇīcayaḥ
Vocativekaṇīce kaṇīcī kaṇīcayaḥ
Accusativekaṇīcim kaṇīcī kaṇīcīḥ
Instrumentalkaṇīcyā kaṇīcibhyām kaṇīcibhiḥ
Dativekaṇīcyai kaṇīcaye kaṇīcibhyām kaṇīcibhyaḥ
Ablativekaṇīcyāḥ kaṇīceḥ kaṇīcibhyām kaṇīcibhyaḥ
Genitivekaṇīcyāḥ kaṇīceḥ kaṇīcyoḥ kaṇīcīnām
Locativekaṇīcyām kaṇīcau kaṇīcyoḥ kaṇīciṣu

Compound kaṇīci -

Adverb -kaṇīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria