Declension table of ?kaṇera

Deva

MasculineSingularDualPlural
Nominativekaṇeraḥ kaṇerau kaṇerāḥ
Vocativekaṇera kaṇerau kaṇerāḥ
Accusativekaṇeram kaṇerau kaṇerān
Instrumentalkaṇereṇa kaṇerābhyām kaṇeraiḥ kaṇerebhiḥ
Dativekaṇerāya kaṇerābhyām kaṇerebhyaḥ
Ablativekaṇerāt kaṇerābhyām kaṇerebhyaḥ
Genitivekaṇerasya kaṇerayoḥ kaṇerāṇām
Locativekaṇere kaṇerayoḥ kaṇereṣu

Compound kaṇera -

Adverb -kaṇeram -kaṇerāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria