Declension table of ?kaṇajīraka

Deva

NeuterSingularDualPlural
Nominativekaṇajīrakam kaṇajīrake kaṇajīrakāṇi
Vocativekaṇajīraka kaṇajīrake kaṇajīrakāṇi
Accusativekaṇajīrakam kaṇajīrake kaṇajīrakāṇi
Instrumentalkaṇajīrakeṇa kaṇajīrakābhyām kaṇajīrakaiḥ
Dativekaṇajīrakāya kaṇajīrakābhyām kaṇajīrakebhyaḥ
Ablativekaṇajīrakāt kaṇajīrakābhyām kaṇajīrakebhyaḥ
Genitivekaṇajīrakasya kaṇajīrakayoḥ kaṇajīrakāṇām
Locativekaṇajīrake kaṇajīrakayoḥ kaṇajīrakeṣu

Compound kaṇajīraka -

Adverb -kaṇajīrakam -kaṇajīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria