Declension table of ?kaṇaja

Deva

MasculineSingularDualPlural
Nominativekaṇajaḥ kaṇajau kaṇajāḥ
Vocativekaṇaja kaṇajau kaṇajāḥ
Accusativekaṇajam kaṇajau kaṇajān
Instrumentalkaṇajena kaṇajābhyām kaṇajaiḥ kaṇajebhiḥ
Dativekaṇajāya kaṇajābhyām kaṇajebhyaḥ
Ablativekaṇajāt kaṇajābhyām kaṇajebhyaḥ
Genitivekaṇajasya kaṇajayoḥ kaṇajānām
Locativekaṇaje kaṇajayoḥ kaṇajeṣu

Compound kaṇaja -

Adverb -kaṇajam -kaṇajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria