Declension table of ?kaṇāṭīraka

Deva

MasculineSingularDualPlural
Nominativekaṇāṭīrakaḥ kaṇāṭīrakau kaṇāṭīrakāḥ
Vocativekaṇāṭīraka kaṇāṭīrakau kaṇāṭīrakāḥ
Accusativekaṇāṭīrakam kaṇāṭīrakau kaṇāṭīrakān
Instrumentalkaṇāṭīrakeṇa kaṇāṭīrakābhyām kaṇāṭīrakaiḥ kaṇāṭīrakebhiḥ
Dativekaṇāṭīrakāya kaṇāṭīrakābhyām kaṇāṭīrakebhyaḥ
Ablativekaṇāṭīrakāt kaṇāṭīrakābhyām kaṇāṭīrakebhyaḥ
Genitivekaṇāṭīrakasya kaṇāṭīrakayoḥ kaṇāṭīrakāṇām
Locativekaṇāṭīrake kaṇāṭīrakayoḥ kaṇāṭīrakeṣu

Compound kaṇāṭīraka -

Adverb -kaṇāṭīrakam -kaṇāṭīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria