Declension table of ?kaṇṭinī

Deva

FeminineSingularDualPlural
Nominativekaṇṭinī kaṇṭinyau kaṇṭinyaḥ
Vocativekaṇṭini kaṇṭinyau kaṇṭinyaḥ
Accusativekaṇṭinīm kaṇṭinyau kaṇṭinīḥ
Instrumentalkaṇṭinyā kaṇṭinībhyām kaṇṭinībhiḥ
Dativekaṇṭinyai kaṇṭinībhyām kaṇṭinībhyaḥ
Ablativekaṇṭinyāḥ kaṇṭinībhyām kaṇṭinībhyaḥ
Genitivekaṇṭinyāḥ kaṇṭinyoḥ kaṇṭinīnām
Locativekaṇṭinyām kaṇṭinyoḥ kaṇṭinīṣu

Compound kaṇṭini - kaṇṭinī -

Adverb -kaṇṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria