Declension table of ?kaṇṭhyasvara

Deva

MasculineSingularDualPlural
Nominativekaṇṭhyasvaraḥ kaṇṭhyasvarau kaṇṭhyasvarāḥ
Vocativekaṇṭhyasvara kaṇṭhyasvarau kaṇṭhyasvarāḥ
Accusativekaṇṭhyasvaram kaṇṭhyasvarau kaṇṭhyasvarān
Instrumentalkaṇṭhyasvareṇa kaṇṭhyasvarābhyām kaṇṭhyasvaraiḥ kaṇṭhyasvarebhiḥ
Dativekaṇṭhyasvarāya kaṇṭhyasvarābhyām kaṇṭhyasvarebhyaḥ
Ablativekaṇṭhyasvarāt kaṇṭhyasvarābhyām kaṇṭhyasvarebhyaḥ
Genitivekaṇṭhyasvarasya kaṇṭhyasvarayoḥ kaṇṭhyasvarāṇām
Locativekaṇṭhyasvare kaṇṭhyasvarayoḥ kaṇṭhyasvareṣu

Compound kaṇṭhyasvara -

Adverb -kaṇṭhyasvaram -kaṇṭhyasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria