Declension table of ?kaṇṭhokti

Deva

FeminineSingularDualPlural
Nominativekaṇṭhoktiḥ kaṇṭhoktī kaṇṭhoktayaḥ
Vocativekaṇṭhokte kaṇṭhoktī kaṇṭhoktayaḥ
Accusativekaṇṭhoktim kaṇṭhoktī kaṇṭhoktīḥ
Instrumentalkaṇṭhoktyā kaṇṭhoktibhyām kaṇṭhoktibhiḥ
Dativekaṇṭhoktyai kaṇṭhoktaye kaṇṭhoktibhyām kaṇṭhoktibhyaḥ
Ablativekaṇṭhoktyāḥ kaṇṭhokteḥ kaṇṭhoktibhyām kaṇṭhoktibhyaḥ
Genitivekaṇṭhoktyāḥ kaṇṭhokteḥ kaṇṭhoktyoḥ kaṇṭhoktīnām
Locativekaṇṭhoktyām kaṇṭhoktau kaṇṭhoktyoḥ kaṇṭhoktiṣu

Compound kaṇṭhokti -

Adverb -kaṇṭhokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria