Declension table of ?kaṇṭhinī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhinī kaṇṭhinyau kaṇṭhinyaḥ
Vocativekaṇṭhini kaṇṭhinyau kaṇṭhinyaḥ
Accusativekaṇṭhinīm kaṇṭhinyau kaṇṭhinīḥ
Instrumentalkaṇṭhinyā kaṇṭhinībhyām kaṇṭhinībhiḥ
Dativekaṇṭhinyai kaṇṭhinībhyām kaṇṭhinībhyaḥ
Ablativekaṇṭhinyāḥ kaṇṭhinībhyām kaṇṭhinībhyaḥ
Genitivekaṇṭhinyāḥ kaṇṭhinyoḥ kaṇṭhinīnām
Locativekaṇṭhinyām kaṇṭhinyoḥ kaṇṭhinīṣu

Compound kaṇṭhini - kaṇṭhinī -

Adverb -kaṇṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria