Declension table of ?kaṇṭhin

Deva

NeuterSingularDualPlural
Nominativekaṇṭhi kaṇṭhinī kaṇṭhīni
Vocativekaṇṭhin kaṇṭhi kaṇṭhinī kaṇṭhīni
Accusativekaṇṭhi kaṇṭhinī kaṇṭhīni
Instrumentalkaṇṭhinā kaṇṭhibhyām kaṇṭhibhiḥ
Dativekaṇṭhine kaṇṭhibhyām kaṇṭhibhyaḥ
Ablativekaṇṭhinaḥ kaṇṭhibhyām kaṇṭhibhyaḥ
Genitivekaṇṭhinaḥ kaṇṭhinoḥ kaṇṭhinām
Locativekaṇṭhini kaṇṭhinoḥ kaṇṭhiṣu

Compound kaṇṭhi -

Adverb -kaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria